B 319-12 Prastāvaratnākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/12
Title: Prastāvaratnākara
Dimensions: 24.7 x 10.9 cm x 79 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3999
Remarks: b Haridāsa, subj.: J?; A 1363/3


Reel No. B 319-12 MTM Inventory No.: 54692

Title Prastāvaratnākara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.7 x 10.9 cm

Folios 25

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation pratā.ra. and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 5/3999a

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

veṃde taṃ gaṇanātham arghyam anaghaṃ dāridryadāvānalaṃ

śuṃḍādaṃḍavidhūyamānasamalaṃ saṃsārasiṃdhos tariṃ

yaṃ natvā surakoṭayaḥ prabhuvaraṃ siṃdeṃ (!) labhaṃte parāṃ

siddūrāruṇaṃ (!) vigrahaparipatadānāṃbudhārāvṛtaṃ (!) || 1 || (fol. 1v1–3)

End

śaileyeṣu śilātaleṣu ca gireḥ śṛgeṣu (!) garteṣu ca

śrīkhaṃḍeṣu  bibhītakeṣu ca tathā pūrṇeṣu retteṣu (!) ca ||

sniddhena dhvaninākhilena pi (!) jagatīcakre samaṃ varṣato (!) 

vaṃde vārida sārvabhauma bhavato viśvopakārī (!) vrataṃ || 50 ||

he rājahaṃsa kim iti tvam ihāgato si

yo sau vakaḥ sa iha haṃsa iti pratītaḥ ||

tad gamyatāṃ punar ito bhavatā svadeśaḥ

yāvad vadaṃti bakam eva ca mūḍhalokāḥ || 51 || (fol. 25r6–25v1)

Colophon

iti śrīprastāvaratnākare anyāpadeśaḥ ||    || (fol. 25v2)

Microfilm Details

Reel No. B 319/12a

Date of Filming 10-07-1972

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r

Catalogued by BK

Date 16-03-2007

Bibliography